संस्कृतदिवसस्य शुभकामनाः/Sanskrit Day Wishes
- Niharika
- Aug 3, 2020
- 1 min read
Updated: May 3
अद्य विश्वसंस्कृतदिवसम् आसीत्। संस्कृतभाषायाः संरक्षणाय पुनरुद्धारणाय च प्रतिवर्षं श्रावणपूर्णिमायाम् संस्कृतदिवसम् आचरति।
इदानीम् संस्कृतग्रन्थैः केवलं धार्मिकग्रन्थैः भवति इति मिथ्या प्रचरयति। वास्तवे संस्कृतसाहित्यम् अद्वितीयम् भवति। विज्ञानः, तर्कः इत्यादि विषयेभ्यः अपि अनेकैः ग्रन्थैः अस्मिन् भाषायाम् अस्ति। अत्र साहित्ये न परं इतिहासौ रामायणमहाभारतौ स्तः परन्तु कालिदासः, भारविः, भासः, इत्यादयैः विरचितम् काव्यानि, नाटकानि च अस्ति। ततः परम् पौरस्त्यसौन्दर्यशास्त्रे भरतमुनिः, भामहः, मम्मटः, इत्यादयैः अपि योगदानम् अस्ति।
विज्ञाने गणितः, औषधविज्ञानः, ज्योतिःशास्त्रः, भौतिकशास्त्रः, इत्यादि विषये अनेकैः ग्रन्थैः लिखितवन्तः। आर्यभटस्य आर्यभटीयम्, भास्कराचार्यस्य लीलावतिः, चरकसंहिता, सुश्रुतसंहिता, ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्तम् च तेषु कतिचन भवन्ति। अस्मिन् ग्रन्थैभ्यः ज्ञानः उत्कटः प्रस्तुतः च भवति।
ज्ञानस्य कलायाः च एतत् परम्परायाः पठनम् भवति संस्कृतपठनम्। अस्माकम् जीवितस्य अभिवृद्धिरेव अस्य उद्धेश्यम्।

Today was the world Sanskrit day. Celebrated every year on Shravanpoornima (Full moon day in the month of Shravana), Sanskrit day is aimed to promote revival and maintenance of the language.
Nowadays, many people think that Sanskrit books consist only of religious text, which is not true. In fact, Sanskrit has rich and unique literature and a lot of books written on science and philosophy. The literature spans from the epics Ramayana and Mahabharata to the plays and poems by Kalidasa, Bhasa, Bharavi, etc. It also comprises the works of Bharatamuni, Bhamaha, Mammata, and others on Eastern Aesthetics.
When it comes to science, books are written in Sanskrit on mathematics, medicine, astronomy, physics, etc. Some examples are Aryabhatiya by Aryabhata, Lilavati by Bhaskara, Charaka Samhita, Sushruta Samhita, Brahmasphutasiddhanta by Brahmagupta, etc. Knowledge in these books is immense and still relevant.
Learning Sanskrit is learning this heritage of knowledge and art. Learning our heritage empowers us in making our lives better.
Acchaa likhaa hai tune🤩😍