सायं काले सागरतीरे
- Niharika
- Nov 5, 2020
- 1 min read
Updated: May 3
रक्तवर्णाङ्कितम् चक्रवाकम्- तत्तु-
अस्तमयसूर्यस्य कान्तिरेव।
कुन्कुमपूरितम् काव्यमेकम्- तत्र-
रचयति मित्रः किरणेभ्यः॥
सायं काले सागरतीरे
कालं यापयति मानवाः।
उपविश्य ते, तत्र तिष्ठ्वा अपि,
सागरकान्तिरास्वादयति॥
जीवितसायाह्नमागताः- तेषु-
विश्रमार्थं एव आगच्छति।
जीवितमारम्भिताः तु स्वप्नानाम्
मन्दिरम् निर्मितुमागच्छति॥
प्रचलति छायाग्रहणमपि- तत्र-
सुन्दरदृश्यानाम् भूमिकायाम्।
अनुपमपरिणाहमर्णवः- तस्य-
मुग्धसौन्दर्यम् च प्रकटयति॥

コメント