top of page

सायं काले सागरतीरे

  • Writer: Niharika
    Niharika
  • Nov 5, 2020
  • 1 min read

Updated: May 3

रक्तवर्णाङ्कितम् चक्रवाकम्- तत्तु-

अस्तमयसूर्यस्य कान्तिरेव​।

कुन्कुमपूरितम् काव्यमेकम्- तत्र-​

रचयति मित्रः किरणेभ्यः॥


सायं काले सागरतीरे

कालं यापयति मानवाः।

उपविश्य ते, तत्र तिष्ठ्वा अपि,

सागरकान्तिरास्वादयति॥


जीवितसायाह्नमागताः- तेषु-

विश्रमार्थं एव आगच्छति।

जीवितमारम्भिताः तु स्वप्नानाम्

मन्दिरम् निर्मितुमागच्छति॥


प्रचलति छायाग्रहणमपि- तत्र​-

सुन्दरदृश्यानाम् भूमिकायाम्।

अनुपमपरिणाहमर्णवः- तस्य​-

मुग्धसौन्दर्यम् च प्रकटयति॥



Related Posts

See All
Summer and Rain

She loved the summer, for she could be with them, far from the noise, live in the pace of her choice, mangoes, jackfruits, grandparents,...

 
 
 
ഉച്ച

ഇരുട്ടിൻ ശാന്തി കീറി - പ്പരക്കും രക്തവർണ്ണം . ഉറക്കെത്തൊണ്ട കീറി - യുണരും പാതിലോകം . പകലാം നാടകത്തിൻ തിരശ്ശീല വീഴും നേരം , തിരികെ...

 
 
 

コメント


Drop your email ID to get an email when I post on blog!

Thank you for submitting!

©2024 by Niharika P V. Created with Wix.com

bottom of page